Declension table of ?prakṛtiguṇa

Deva

MasculineSingularDualPlural
Nominativeprakṛtiguṇaḥ prakṛtiguṇau prakṛtiguṇāḥ
Vocativeprakṛtiguṇa prakṛtiguṇau prakṛtiguṇāḥ
Accusativeprakṛtiguṇam prakṛtiguṇau prakṛtiguṇān
Instrumentalprakṛtiguṇena prakṛtiguṇābhyām prakṛtiguṇaiḥ prakṛtiguṇebhiḥ
Dativeprakṛtiguṇāya prakṛtiguṇābhyām prakṛtiguṇebhyaḥ
Ablativeprakṛtiguṇāt prakṛtiguṇābhyām prakṛtiguṇebhyaḥ
Genitiveprakṛtiguṇasya prakṛtiguṇayoḥ prakṛtiguṇānām
Locativeprakṛtiguṇe prakṛtiguṇayoḥ prakṛtiguṇeṣu

Compound prakṛtiguṇa -

Adverb -prakṛtiguṇam -prakṛtiguṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria