Declension table of ?prakṛtibhūta

Deva

NeuterSingularDualPlural
Nominativeprakṛtibhūtam prakṛtibhūte prakṛtibhūtāni
Vocativeprakṛtibhūta prakṛtibhūte prakṛtibhūtāni
Accusativeprakṛtibhūtam prakṛtibhūte prakṛtibhūtāni
Instrumentalprakṛtibhūtena prakṛtibhūtābhyām prakṛtibhūtaiḥ
Dativeprakṛtibhūtāya prakṛtibhūtābhyām prakṛtibhūtebhyaḥ
Ablativeprakṛtibhūtāt prakṛtibhūtābhyām prakṛtibhūtebhyaḥ
Genitiveprakṛtibhūtasya prakṛtibhūtayoḥ prakṛtibhūtānām
Locativeprakṛtibhūte prakṛtibhūtayoḥ prakṛtibhūteṣu

Compound prakṛtibhūta -

Adverb -prakṛtibhūtam -prakṛtibhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria