Declension table of ?prakṛtibhūta

Deva

MasculineSingularDualPlural
Nominativeprakṛtibhūtaḥ prakṛtibhūtau prakṛtibhūtāḥ
Vocativeprakṛtibhūta prakṛtibhūtau prakṛtibhūtāḥ
Accusativeprakṛtibhūtam prakṛtibhūtau prakṛtibhūtān
Instrumentalprakṛtibhūtena prakṛtibhūtābhyām prakṛtibhūtaiḥ prakṛtibhūtebhiḥ
Dativeprakṛtibhūtāya prakṛtibhūtābhyām prakṛtibhūtebhyaḥ
Ablativeprakṛtibhūtāt prakṛtibhūtābhyām prakṛtibhūtebhyaḥ
Genitiveprakṛtibhūtasya prakṛtibhūtayoḥ prakṛtibhūtānām
Locativeprakṛtibhūte prakṛtibhūtayoḥ prakṛtibhūteṣu

Compound prakṛtibhūta -

Adverb -prakṛtibhūtam -prakṛtibhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria