Declension table of ?prakṛtibhūman

Deva

NeuterSingularDualPlural
Nominativeprakṛtibhūma prakṛtibhūmnī prakṛtibhūmāni
Vocativeprakṛtibhūman prakṛtibhūma prakṛtibhūmnī prakṛtibhūmāni
Accusativeprakṛtibhūma prakṛtibhūmnī prakṛtibhūmāni
Instrumentalprakṛtibhūmnā prakṛtibhūmabhyām prakṛtibhūmabhiḥ
Dativeprakṛtibhūmne prakṛtibhūmabhyām prakṛtibhūmabhyaḥ
Ablativeprakṛtibhūmnaḥ prakṛtibhūmabhyām prakṛtibhūmabhyaḥ
Genitiveprakṛtibhūmnaḥ prakṛtibhūmnoḥ prakṛtibhūmnām
Locativeprakṛtibhūmni prakṛtibhūmani prakṛtibhūmnoḥ prakṛtibhūmasu

Compound prakṛtibhūma -

Adverb -prakṛtibhūma -prakṛtibhūmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria