Declension table of ?prakṛtiṣṭha

Deva

NeuterSingularDualPlural
Nominativeprakṛtiṣṭham prakṛtiṣṭhe prakṛtiṣṭhāni
Vocativeprakṛtiṣṭha prakṛtiṣṭhe prakṛtiṣṭhāni
Accusativeprakṛtiṣṭham prakṛtiṣṭhe prakṛtiṣṭhāni
Instrumentalprakṛtiṣṭhena prakṛtiṣṭhābhyām prakṛtiṣṭhaiḥ
Dativeprakṛtiṣṭhāya prakṛtiṣṭhābhyām prakṛtiṣṭhebhyaḥ
Ablativeprakṛtiṣṭhāt prakṛtiṣṭhābhyām prakṛtiṣṭhebhyaḥ
Genitiveprakṛtiṣṭhasya prakṛtiṣṭhayoḥ prakṛtiṣṭhānām
Locativeprakṛtiṣṭhe prakṛtiṣṭhayoḥ prakṛtiṣṭheṣu

Compound prakṛtiṣṭha -

Adverb -prakṛtiṣṭham -prakṛtiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria