Declension table of ?prakṛtiṣṭha

Deva

MasculineSingularDualPlural
Nominativeprakṛtiṣṭhaḥ prakṛtiṣṭhau prakṛtiṣṭhāḥ
Vocativeprakṛtiṣṭha prakṛtiṣṭhau prakṛtiṣṭhāḥ
Accusativeprakṛtiṣṭham prakṛtiṣṭhau prakṛtiṣṭhān
Instrumentalprakṛtiṣṭhena prakṛtiṣṭhābhyām prakṛtiṣṭhaiḥ prakṛtiṣṭhebhiḥ
Dativeprakṛtiṣṭhāya prakṛtiṣṭhābhyām prakṛtiṣṭhebhyaḥ
Ablativeprakṛtiṣṭhāt prakṛtiṣṭhābhyām prakṛtiṣṭhebhyaḥ
Genitiveprakṛtiṣṭhasya prakṛtiṣṭhayoḥ prakṛtiṣṭhānām
Locativeprakṛtiṣṭhe prakṛtiṣṭhayoḥ prakṛtiṣṭheṣu

Compound prakṛtiṣṭha -

Adverb -prakṛtiṣṭham -prakṛtiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria