Declension table of ?prakṛnta

Deva

MasculineSingularDualPlural
Nominativeprakṛntaḥ prakṛntau prakṛntāḥ
Vocativeprakṛnta prakṛntau prakṛntāḥ
Accusativeprakṛntam prakṛntau prakṛntān
Instrumentalprakṛntena prakṛntābhyām prakṛntaiḥ prakṛntebhiḥ
Dativeprakṛntāya prakṛntābhyām prakṛntebhyaḥ
Ablativeprakṛntāt prakṛntābhyām prakṛntebhyaḥ
Genitiveprakṛntasya prakṛntayoḥ prakṛntānām
Locativeprakṛnte prakṛntayoḥ prakṛnteṣu

Compound prakṛnta -

Adverb -prakṛntam -prakṛntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria