Declension table of ?prakṛṣya

Deva

NeuterSingularDualPlural
Nominativeprakṛṣyam prakṛṣye prakṛṣyāṇi
Vocativeprakṛṣya prakṛṣye prakṛṣyāṇi
Accusativeprakṛṣyam prakṛṣye prakṛṣyāṇi
Instrumentalprakṛṣyeṇa prakṛṣyābhyām prakṛṣyaiḥ
Dativeprakṛṣyāya prakṛṣyābhyām prakṛṣyebhyaḥ
Ablativeprakṛṣyāt prakṛṣyābhyām prakṛṣyebhyaḥ
Genitiveprakṛṣyasya prakṛṣyayoḥ prakṛṣyāṇām
Locativeprakṛṣye prakṛṣyayoḥ prakṛṣyeṣu

Compound prakṛṣya -

Adverb -prakṛṣyam -prakṛṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria