Declension table of ?prakṛṣṭatarā

Deva

FeminineSingularDualPlural
Nominativeprakṛṣṭatarā prakṛṣṭatare prakṛṣṭatarāḥ
Vocativeprakṛṣṭatare prakṛṣṭatare prakṛṣṭatarāḥ
Accusativeprakṛṣṭatarām prakṛṣṭatare prakṛṣṭatarāḥ
Instrumentalprakṛṣṭatarayā prakṛṣṭatarābhyām prakṛṣṭatarābhiḥ
Dativeprakṛṣṭatarāyai prakṛṣṭatarābhyām prakṛṣṭatarābhyaḥ
Ablativeprakṛṣṭatarāyāḥ prakṛṣṭatarābhyām prakṛṣṭatarābhyaḥ
Genitiveprakṛṣṭatarāyāḥ prakṛṣṭatarayoḥ prakṛṣṭatarāṇām
Locativeprakṛṣṭatarāyām prakṛṣṭatarayoḥ prakṛṣṭatarāsu

Adverb -prakṛṣṭataram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria