Declension table of ?prakṛṣṭatara

Deva

NeuterSingularDualPlural
Nominativeprakṛṣṭataram prakṛṣṭatare prakṛṣṭatarāṇi
Vocativeprakṛṣṭatara prakṛṣṭatare prakṛṣṭatarāṇi
Accusativeprakṛṣṭataram prakṛṣṭatare prakṛṣṭatarāṇi
Instrumentalprakṛṣṭatareṇa prakṛṣṭatarābhyām prakṛṣṭataraiḥ
Dativeprakṛṣṭatarāya prakṛṣṭatarābhyām prakṛṣṭatarebhyaḥ
Ablativeprakṛṣṭatarāt prakṛṣṭatarābhyām prakṛṣṭatarebhyaḥ
Genitiveprakṛṣṭatarasya prakṛṣṭatarayoḥ prakṛṣṭatarāṇām
Locativeprakṛṣṭatare prakṛṣṭatarayoḥ prakṛṣṭatareṣu

Compound prakṛṣṭatara -

Adverb -prakṛṣṭataram -prakṛṣṭatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria