Declension table of ?prakṛṣṭatama

Deva

NeuterSingularDualPlural
Nominativeprakṛṣṭatamam prakṛṣṭatame prakṛṣṭatamāni
Vocativeprakṛṣṭatama prakṛṣṭatame prakṛṣṭatamāni
Accusativeprakṛṣṭatamam prakṛṣṭatame prakṛṣṭatamāni
Instrumentalprakṛṣṭatamena prakṛṣṭatamābhyām prakṛṣṭatamaiḥ
Dativeprakṛṣṭatamāya prakṛṣṭatamābhyām prakṛṣṭatamebhyaḥ
Ablativeprakṛṣṭatamāt prakṛṣṭatamābhyām prakṛṣṭatamebhyaḥ
Genitiveprakṛṣṭatamasya prakṛṣṭatamayoḥ prakṛṣṭatamānām
Locativeprakṛṣṭatame prakṛṣṭatamayoḥ prakṛṣṭatameṣu

Compound prakṛṣṭatama -

Adverb -prakṛṣṭatamam -prakṛṣṭatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria