Declension table of ?prakṛṣṭatama

Deva

MasculineSingularDualPlural
Nominativeprakṛṣṭatamaḥ prakṛṣṭatamau prakṛṣṭatamāḥ
Vocativeprakṛṣṭatama prakṛṣṭatamau prakṛṣṭatamāḥ
Accusativeprakṛṣṭatamam prakṛṣṭatamau prakṛṣṭatamān
Instrumentalprakṛṣṭatamena prakṛṣṭatamābhyām prakṛṣṭatamaiḥ prakṛṣṭatamebhiḥ
Dativeprakṛṣṭatamāya prakṛṣṭatamābhyām prakṛṣṭatamebhyaḥ
Ablativeprakṛṣṭatamāt prakṛṣṭatamābhyām prakṛṣṭatamebhyaḥ
Genitiveprakṛṣṭatamasya prakṛṣṭatamayoḥ prakṛṣṭatamānām
Locativeprakṛṣṭatame prakṛṣṭatamayoḥ prakṛṣṭatameṣu

Compound prakṛṣṭatama -

Adverb -prakṛṣṭatamam -prakṛṣṭatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria