Declension table of prakṛṣṭa

Deva

NeuterSingularDualPlural
Nominativeprakṛṣṭam prakṛṣṭe prakṛṣṭāni
Vocativeprakṛṣṭa prakṛṣṭe prakṛṣṭāni
Accusativeprakṛṣṭam prakṛṣṭe prakṛṣṭāni
Instrumentalprakṛṣṭena prakṛṣṭābhyām prakṛṣṭaiḥ
Dativeprakṛṣṭāya prakṛṣṭābhyām prakṛṣṭebhyaḥ
Ablativeprakṛṣṭāt prakṛṣṭābhyām prakṛṣṭebhyaḥ
Genitiveprakṛṣṭasya prakṛṣṭayoḥ prakṛṣṭānām
Locativeprakṛṣṭe prakṛṣṭayoḥ prakṛṣṭeṣu

Compound prakṛṣṭa -

Adverb -prakṛṣṭam -prakṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria