Declension table of prakṛṣṭa

Deva

MasculineSingularDualPlural
Nominativeprakṛṣṭaḥ prakṛṣṭau prakṛṣṭāḥ
Vocativeprakṛṣṭa prakṛṣṭau prakṛṣṭāḥ
Accusativeprakṛṣṭam prakṛṣṭau prakṛṣṭān
Instrumentalprakṛṣṭena prakṛṣṭābhyām prakṛṣṭaiḥ prakṛṣṭebhiḥ
Dativeprakṛṣṭāya prakṛṣṭābhyām prakṛṣṭebhyaḥ
Ablativeprakṛṣṭāt prakṛṣṭābhyām prakṛṣṭebhyaḥ
Genitiveprakṛṣṭasya prakṛṣṭayoḥ prakṛṣṭānām
Locativeprakṛṣṭe prakṛṣṭayoḥ prakṛṣṭeṣu

Compound prakṛṣṭa -

Adverb -prakṛṣṭam -prakṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria