Declension table of ?prakḷptasnānamaṇḍana

Deva

MasculineSingularDualPlural
Nominativeprakḷptasnānamaṇḍanaḥ prakḷptasnānamaṇḍanau prakḷptasnānamaṇḍanāḥ
Vocativeprakḷptasnānamaṇḍana prakḷptasnānamaṇḍanau prakḷptasnānamaṇḍanāḥ
Accusativeprakḷptasnānamaṇḍanam prakḷptasnānamaṇḍanau prakḷptasnānamaṇḍanān
Instrumentalprakḷptasnānamaṇḍanena prakḷptasnānamaṇḍanābhyām prakḷptasnānamaṇḍanaiḥ prakḷptasnānamaṇḍanebhiḥ
Dativeprakḷptasnānamaṇḍanāya prakḷptasnānamaṇḍanābhyām prakḷptasnānamaṇḍanebhyaḥ
Ablativeprakḷptasnānamaṇḍanāt prakḷptasnānamaṇḍanābhyām prakḷptasnānamaṇḍanebhyaḥ
Genitiveprakḷptasnānamaṇḍanasya prakḷptasnānamaṇḍanayoḥ prakḷptasnānamaṇḍanānām
Locativeprakḷptasnānamaṇḍane prakḷptasnānamaṇḍanayoḥ prakḷptasnānamaṇḍaneṣu

Compound prakḷptasnānamaṇḍana -

Adverb -prakḷptasnānamaṇḍanam -prakḷptasnānamaṇḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria