Declension table of ?prajñilā

Deva

FeminineSingularDualPlural
Nominativeprajñilā prajñile prajñilāḥ
Vocativeprajñile prajñile prajñilāḥ
Accusativeprajñilām prajñile prajñilāḥ
Instrumentalprajñilayā prajñilābhyām prajñilābhiḥ
Dativeprajñilāyai prajñilābhyām prajñilābhyaḥ
Ablativeprajñilāyāḥ prajñilābhyām prajñilābhyaḥ
Genitiveprajñilāyāḥ prajñilayoḥ prajñilānām
Locativeprajñilāyām prajñilayoḥ prajñilāsu

Adverb -prajñilam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria