Declension table of ?prajñaptiśāstra

Deva

NeuterSingularDualPlural
Nominativeprajñaptiśāstram prajñaptiśāstre prajñaptiśāstrāṇi
Vocativeprajñaptiśāstra prajñaptiśāstre prajñaptiśāstrāṇi
Accusativeprajñaptiśāstram prajñaptiśāstre prajñaptiśāstrāṇi
Instrumentalprajñaptiśāstreṇa prajñaptiśāstrābhyām prajñaptiśāstraiḥ
Dativeprajñaptiśāstrāya prajñaptiśāstrābhyām prajñaptiśāstrebhyaḥ
Ablativeprajñaptiśāstrāt prajñaptiśāstrābhyām prajñaptiśāstrebhyaḥ
Genitiveprajñaptiśāstrasya prajñaptiśāstrayoḥ prajñaptiśāstrāṇām
Locativeprajñaptiśāstre prajñaptiśāstrayoḥ prajñaptiśāstreṣu

Compound prajñaptiśāstra -

Adverb -prajñaptiśāstram -prajñaptiśāstrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria