Declension table of ?prajñaptivādin

Deva

MasculineSingularDualPlural
Nominativeprajñaptivādī prajñaptivādinau prajñaptivādinaḥ
Vocativeprajñaptivādin prajñaptivādinau prajñaptivādinaḥ
Accusativeprajñaptivādinam prajñaptivādinau prajñaptivādinaḥ
Instrumentalprajñaptivādinā prajñaptivādibhyām prajñaptivādibhiḥ
Dativeprajñaptivādine prajñaptivādibhyām prajñaptivādibhyaḥ
Ablativeprajñaptivādinaḥ prajñaptivādibhyām prajñaptivādibhyaḥ
Genitiveprajñaptivādinaḥ prajñaptivādinoḥ prajñaptivādinām
Locativeprajñaptivādini prajñaptivādinoḥ prajñaptivādiṣu

Compound prajñaptivādi -

Adverb -prajñaptivādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria