Declension table of ?prajñaptikauśika

Deva

MasculineSingularDualPlural
Nominativeprajñaptikauśikaḥ prajñaptikauśikau prajñaptikauśikāḥ
Vocativeprajñaptikauśika prajñaptikauśikau prajñaptikauśikāḥ
Accusativeprajñaptikauśikam prajñaptikauśikau prajñaptikauśikān
Instrumentalprajñaptikauśikena prajñaptikauśikābhyām prajñaptikauśikaiḥ prajñaptikauśikebhiḥ
Dativeprajñaptikauśikāya prajñaptikauśikābhyām prajñaptikauśikebhyaḥ
Ablativeprajñaptikauśikāt prajñaptikauśikābhyām prajñaptikauśikebhyaḥ
Genitiveprajñaptikauśikasya prajñaptikauśikayoḥ prajñaptikauśikānām
Locativeprajñaptikauśike prajñaptikauśikayoḥ prajñaptikauśikeṣu

Compound prajñaptikauśika -

Adverb -prajñaptikauśikam -prajñaptikauśikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria