Declension table of ?prajñāvat

Deva

NeuterSingularDualPlural
Nominativeprajñāvat prajñāvantī prajñāvatī prajñāvanti
Vocativeprajñāvat prajñāvantī prajñāvatī prajñāvanti
Accusativeprajñāvat prajñāvantī prajñāvatī prajñāvanti
Instrumentalprajñāvatā prajñāvadbhyām prajñāvadbhiḥ
Dativeprajñāvate prajñāvadbhyām prajñāvadbhyaḥ
Ablativeprajñāvataḥ prajñāvadbhyām prajñāvadbhyaḥ
Genitiveprajñāvataḥ prajñāvatoḥ prajñāvatām
Locativeprajñāvati prajñāvatoḥ prajñāvatsu

Adverb -prajñāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria