Declension table of ?prajñāvat

Deva

MasculineSingularDualPlural
Nominativeprajñāvān prajñāvantau prajñāvantaḥ
Vocativeprajñāvan prajñāvantau prajñāvantaḥ
Accusativeprajñāvantam prajñāvantau prajñāvataḥ
Instrumentalprajñāvatā prajñāvadbhyām prajñāvadbhiḥ
Dativeprajñāvate prajñāvadbhyām prajñāvadbhyaḥ
Ablativeprajñāvataḥ prajñāvadbhyām prajñāvadbhyaḥ
Genitiveprajñāvataḥ prajñāvatoḥ prajñāvatām
Locativeprajñāvati prajñāvatoḥ prajñāvatsu

Compound prajñāvat -

Adverb -prajñāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria