Declension table of prajñāvarman

Deva

MasculineSingularDualPlural
Nominativeprajñāvarmā prajñāvarmāṇau prajñāvarmāṇaḥ
Vocativeprajñāvarman prajñāvarmāṇau prajñāvarmāṇaḥ
Accusativeprajñāvarmāṇam prajñāvarmāṇau prajñāvarmaṇaḥ
Instrumentalprajñāvarmaṇā prajñāvarmabhyām prajñāvarmabhiḥ
Dativeprajñāvarmaṇe prajñāvarmabhyām prajñāvarmabhyaḥ
Ablativeprajñāvarmaṇaḥ prajñāvarmabhyām prajñāvarmabhyaḥ
Genitiveprajñāvarmaṇaḥ prajñāvarmaṇoḥ prajñāvarmaṇām
Locativeprajñāvarmaṇi prajñāvarmaṇoḥ prajñāvarmasu

Compound prajñāvarma -

Adverb -prajñāvarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria