Declension table of ?prajñāvardhanastotra

Deva

NeuterSingularDualPlural
Nominativeprajñāvardhanastotram prajñāvardhanastotre prajñāvardhanastotrāṇi
Vocativeprajñāvardhanastotra prajñāvardhanastotre prajñāvardhanastotrāṇi
Accusativeprajñāvardhanastotram prajñāvardhanastotre prajñāvardhanastotrāṇi
Instrumentalprajñāvardhanastotreṇa prajñāvardhanastotrābhyām prajñāvardhanastotraiḥ
Dativeprajñāvardhanastotrāya prajñāvardhanastotrābhyām prajñāvardhanastotrebhyaḥ
Ablativeprajñāvardhanastotrāt prajñāvardhanastotrābhyām prajñāvardhanastotrebhyaḥ
Genitiveprajñāvardhanastotrasya prajñāvardhanastotrayoḥ prajñāvardhanastotrāṇām
Locativeprajñāvardhanastotre prajñāvardhanastotrayoḥ prajñāvardhanastotreṣu

Compound prajñāvardhanastotra -

Adverb -prajñāvardhanastotram -prajñāvardhanastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria