Declension table of ?prajñāvāda

Deva

MasculineSingularDualPlural
Nominativeprajñāvādaḥ prajñāvādau prajñāvādāḥ
Vocativeprajñāvāda prajñāvādau prajñāvādāḥ
Accusativeprajñāvādam prajñāvādau prajñāvādān
Instrumentalprajñāvādena prajñāvādābhyām prajñāvādaiḥ prajñāvādebhiḥ
Dativeprajñāvādāya prajñāvādābhyām prajñāvādebhyaḥ
Ablativeprajñāvādāt prajñāvādābhyām prajñāvādebhyaḥ
Genitiveprajñāvādasya prajñāvādayoḥ prajñāvādānām
Locativeprajñāvāde prajñāvādayoḥ prajñāvādeṣu

Compound prajñāvāda -

Adverb -prajñāvādam -prajñāvādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria