Declension table of ?prajñāvṛddha

Deva

NeuterSingularDualPlural
Nominativeprajñāvṛddham prajñāvṛddhe prajñāvṛddhāni
Vocativeprajñāvṛddha prajñāvṛddhe prajñāvṛddhāni
Accusativeprajñāvṛddham prajñāvṛddhe prajñāvṛddhāni
Instrumentalprajñāvṛddhena prajñāvṛddhābhyām prajñāvṛddhaiḥ
Dativeprajñāvṛddhāya prajñāvṛddhābhyām prajñāvṛddhebhyaḥ
Ablativeprajñāvṛddhāt prajñāvṛddhābhyām prajñāvṛddhebhyaḥ
Genitiveprajñāvṛddhasya prajñāvṛddhayoḥ prajñāvṛddhānām
Locativeprajñāvṛddhe prajñāvṛddhayoḥ prajñāvṛddheṣu

Compound prajñāvṛddha -

Adverb -prajñāvṛddham -prajñāvṛddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria