Declension table of ?prajñātmanā

Deva

FeminineSingularDualPlural
Nominativeprajñātmanā prajñātmane prajñātmanāḥ
Vocativeprajñātmane prajñātmane prajñātmanāḥ
Accusativeprajñātmanām prajñātmane prajñātmanāḥ
Instrumentalprajñātmanayā prajñātmanābhyām prajñātmanābhiḥ
Dativeprajñātmanāyai prajñātmanābhyām prajñātmanābhyaḥ
Ablativeprajñātmanāyāḥ prajñātmanābhyām prajñātmanābhyaḥ
Genitiveprajñātmanāyāḥ prajñātmanayoḥ prajñātmanānām
Locativeprajñātmanāyām prajñātmanayoḥ prajñātmanāsu

Adverb -prajñātmanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria