Declension table of ?prajñāti

Deva

FeminineSingularDualPlural
Nominativeprajñātiḥ prajñātī prajñātayaḥ
Vocativeprajñāte prajñātī prajñātayaḥ
Accusativeprajñātim prajñātī prajñātīḥ
Instrumentalprajñātyā prajñātibhyām prajñātibhiḥ
Dativeprajñātyai prajñātaye prajñātibhyām prajñātibhyaḥ
Ablativeprajñātyāḥ prajñāteḥ prajñātibhyām prajñātibhyaḥ
Genitiveprajñātyāḥ prajñāteḥ prajñātyoḥ prajñātīnām
Locativeprajñātyām prajñātau prajñātyoḥ prajñātiṣu

Compound prajñāti -

Adverb -prajñāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria