Declension table of ?prajñātavya

Deva

NeuterSingularDualPlural
Nominativeprajñātavyam prajñātavye prajñātavyāni
Vocativeprajñātavya prajñātavye prajñātavyāni
Accusativeprajñātavyam prajñātavye prajñātavyāni
Instrumentalprajñātavyena prajñātavyābhyām prajñātavyaiḥ
Dativeprajñātavyāya prajñātavyābhyām prajñātavyebhyaḥ
Ablativeprajñātavyāt prajñātavyābhyām prajñātavyebhyaḥ
Genitiveprajñātavyasya prajñātavyayoḥ prajñātavyānām
Locativeprajñātavye prajñātavyayoḥ prajñātavyeṣu

Compound prajñātavya -

Adverb -prajñātavyam -prajñātavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria