Declension table of ?prajñātāgrā

Deva

FeminineSingularDualPlural
Nominativeprajñātāgrā prajñātāgre prajñātāgrāḥ
Vocativeprajñātāgre prajñātāgre prajñātāgrāḥ
Accusativeprajñātāgrām prajñātāgre prajñātāgrāḥ
Instrumentalprajñātāgrayā prajñātāgrābhyām prajñātāgrābhiḥ
Dativeprajñātāgrāyai prajñātāgrābhyām prajñātāgrābhyaḥ
Ablativeprajñātāgrāyāḥ prajñātāgrābhyām prajñātāgrābhyaḥ
Genitiveprajñātāgrāyāḥ prajñātāgrayoḥ prajñātāgrāṇām
Locativeprajñātāgrāyām prajñātāgrayoḥ prajñātāgrāsu

Adverb -prajñātāgram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria