Declension table of ?prajñātā

Deva

FeminineSingularDualPlural
Nominativeprajñātā prajñāte prajñātāḥ
Vocativeprajñāte prajñāte prajñātāḥ
Accusativeprajñātām prajñāte prajñātāḥ
Instrumentalprajñātayā prajñātābhyām prajñātābhiḥ
Dativeprajñātāyai prajñātābhyām prajñātābhyaḥ
Ablativeprajñātāyāḥ prajñātābhyām prajñātābhyaḥ
Genitiveprajñātāyāḥ prajñātayoḥ prajñātānām
Locativeprajñātāyām prajñātayoḥ prajñātāsu

Adverb -prajñātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria