Declension table of ?prajñātṛ

Deva

MasculineSingularDualPlural
Nominativeprajñātā prajñātārau prajñātāraḥ
Vocativeprajñātaḥ prajñātārau prajñātāraḥ
Accusativeprajñātāram prajñātārau prajñātṝn
Instrumentalprajñātrā prajñātṛbhyām prajñātṛbhiḥ
Dativeprajñātre prajñātṛbhyām prajñātṛbhyaḥ
Ablativeprajñātuḥ prajñātṛbhyām prajñātṛbhyaḥ
Genitiveprajñātuḥ prajñātroḥ prajñātṝṇām
Locativeprajñātari prajñātroḥ prajñātṛṣu

Compound prajñātṛ -

Adverb -prajñātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria