Declension table of ?prajñāsahāyā

Deva

FeminineSingularDualPlural
Nominativeprajñāsahāyā prajñāsahāye prajñāsahāyāḥ
Vocativeprajñāsahāye prajñāsahāye prajñāsahāyāḥ
Accusativeprajñāsahāyām prajñāsahāye prajñāsahāyāḥ
Instrumentalprajñāsahāyayā prajñāsahāyābhyām prajñāsahāyābhiḥ
Dativeprajñāsahāyāyai prajñāsahāyābhyām prajñāsahāyābhyaḥ
Ablativeprajñāsahāyāyāḥ prajñāsahāyābhyām prajñāsahāyābhyaḥ
Genitiveprajñāsahāyāyāḥ prajñāsahāyayoḥ prajñāsahāyānām
Locativeprajñāsahāyāyām prajñāsahāyayoḥ prajñāsahāyāsu

Adverb -prajñāsahāyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria