Declension table of ?prajñāsahāya

Deva

NeuterSingularDualPlural
Nominativeprajñāsahāyam prajñāsahāye prajñāsahāyāni
Vocativeprajñāsahāya prajñāsahāye prajñāsahāyāni
Accusativeprajñāsahāyam prajñāsahāye prajñāsahāyāni
Instrumentalprajñāsahāyena prajñāsahāyābhyām prajñāsahāyaiḥ
Dativeprajñāsahāyāya prajñāsahāyābhyām prajñāsahāyebhyaḥ
Ablativeprajñāsahāyāt prajñāsahāyābhyām prajñāsahāyebhyaḥ
Genitiveprajñāsahāyasya prajñāsahāyayoḥ prajñāsahāyānām
Locativeprajñāsahāye prajñāsahāyayoḥ prajñāsahāyeṣu

Compound prajñāsahāya -

Adverb -prajñāsahāyam -prajñāsahāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria