Declension table of ?prajñāsāgara

Deva

MasculineSingularDualPlural
Nominativeprajñāsāgaraḥ prajñāsāgarau prajñāsāgarāḥ
Vocativeprajñāsāgara prajñāsāgarau prajñāsāgarāḥ
Accusativeprajñāsāgaram prajñāsāgarau prajñāsāgarān
Instrumentalprajñāsāgareṇa prajñāsāgarābhyām prajñāsāgaraiḥ prajñāsāgarebhiḥ
Dativeprajñāsāgarāya prajñāsāgarābhyām prajñāsāgarebhyaḥ
Ablativeprajñāsāgarāt prajñāsāgarābhyām prajñāsāgarebhyaḥ
Genitiveprajñāsāgarasya prajñāsāgarayoḥ prajñāsāgarāṇām
Locativeprajñāsāgare prajñāsāgarayoḥ prajñāsāgareṣu

Compound prajñāsāgara -

Adverb -prajñāsāgaram -prajñāsāgarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria