Declension table of ?prajñāprakāśa

Deva

MasculineSingularDualPlural
Nominativeprajñāprakāśaḥ prajñāprakāśau prajñāprakāśāḥ
Vocativeprajñāprakāśa prajñāprakāśau prajñāprakāśāḥ
Accusativeprajñāprakāśam prajñāprakāśau prajñāprakāśān
Instrumentalprajñāprakāśena prajñāprakāśābhyām prajñāprakāśaiḥ prajñāprakāśebhiḥ
Dativeprajñāprakāśāya prajñāprakāśābhyām prajñāprakāśebhyaḥ
Ablativeprajñāprakāśāt prajñāprakāśābhyām prajñāprakāśebhyaḥ
Genitiveprajñāprakāśasya prajñāprakāśayoḥ prajñāprakāśānām
Locativeprajñāprakāśe prajñāprakāśayoḥ prajñāprakāśeṣu

Compound prajñāprakāśa -

Adverb -prajñāprakāśam -prajñāprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria