Declension table of ?prajñāpitā

Deva

FeminineSingularDualPlural
Nominativeprajñāpitā prajñāpite prajñāpitāḥ
Vocativeprajñāpite prajñāpite prajñāpitāḥ
Accusativeprajñāpitām prajñāpite prajñāpitāḥ
Instrumentalprajñāpitayā prajñāpitābhyām prajñāpitābhiḥ
Dativeprajñāpitāyai prajñāpitābhyām prajñāpitābhyaḥ
Ablativeprajñāpitāyāḥ prajñāpitābhyām prajñāpitābhyaḥ
Genitiveprajñāpitāyāḥ prajñāpitayoḥ prajñāpitānām
Locativeprajñāpitāyām prajñāpitayoḥ prajñāpitāsu

Adverb -prajñāpitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria