Declension table of ?prajñāpeta

Deva

MasculineSingularDualPlural
Nominativeprajñāpetaḥ prajñāpetau prajñāpetāḥ
Vocativeprajñāpeta prajñāpetau prajñāpetāḥ
Accusativeprajñāpetam prajñāpetau prajñāpetān
Instrumentalprajñāpetena prajñāpetābhyām prajñāpetaiḥ prajñāpetebhiḥ
Dativeprajñāpetāya prajñāpetābhyām prajñāpetebhyaḥ
Ablativeprajñāpetāt prajñāpetābhyām prajñāpetebhyaḥ
Genitiveprajñāpetasya prajñāpetayoḥ prajñāpetānām
Locativeprajñāpete prajñāpetayoḥ prajñāpeteṣu

Compound prajñāpeta -

Adverb -prajñāpetam -prajñāpetāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria