Declension table of ?prajñāpayitavya

Deva

NeuterSingularDualPlural
Nominativeprajñāpayitavyam prajñāpayitavye prajñāpayitavyāni
Vocativeprajñāpayitavya prajñāpayitavye prajñāpayitavyāni
Accusativeprajñāpayitavyam prajñāpayitavye prajñāpayitavyāni
Instrumentalprajñāpayitavyena prajñāpayitavyābhyām prajñāpayitavyaiḥ
Dativeprajñāpayitavyāya prajñāpayitavyābhyām prajñāpayitavyebhyaḥ
Ablativeprajñāpayitavyāt prajñāpayitavyābhyām prajñāpayitavyebhyaḥ
Genitiveprajñāpayitavyasya prajñāpayitavyayoḥ prajñāpayitavyānām
Locativeprajñāpayitavye prajñāpayitavyayoḥ prajñāpayitavyeṣu

Compound prajñāpayitavya -

Adverb -prajñāpayitavyam -prajñāpayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria