Declension table of ?prajñāpanopāṅga

Deva

NeuterSingularDualPlural
Nominativeprajñāpanopāṅgam prajñāpanopāṅge prajñāpanopāṅgāni
Vocativeprajñāpanopāṅga prajñāpanopāṅge prajñāpanopāṅgāni
Accusativeprajñāpanopāṅgam prajñāpanopāṅge prajñāpanopāṅgāni
Instrumentalprajñāpanopāṅgena prajñāpanopāṅgābhyām prajñāpanopāṅgaiḥ
Dativeprajñāpanopāṅgāya prajñāpanopāṅgābhyām prajñāpanopāṅgebhyaḥ
Ablativeprajñāpanopāṅgāt prajñāpanopāṅgābhyām prajñāpanopāṅgebhyaḥ
Genitiveprajñāpanopāṅgasya prajñāpanopāṅgayoḥ prajñāpanopāṅgānām
Locativeprajñāpanopāṅge prajñāpanopāṅgayoḥ prajñāpanopāṅgeṣu

Compound prajñāpanopāṅga -

Adverb -prajñāpanopāṅgam -prajñāpanopāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria