Declension table of ?prajñāpanīya

Deva

NeuterSingularDualPlural
Nominativeprajñāpanīyam prajñāpanīye prajñāpanīyāni
Vocativeprajñāpanīya prajñāpanīye prajñāpanīyāni
Accusativeprajñāpanīyam prajñāpanīye prajñāpanīyāni
Instrumentalprajñāpanīyena prajñāpanīyābhyām prajñāpanīyaiḥ
Dativeprajñāpanīyāya prajñāpanīyābhyām prajñāpanīyebhyaḥ
Ablativeprajñāpanīyāt prajñāpanīyābhyām prajñāpanīyebhyaḥ
Genitiveprajñāpanīyasya prajñāpanīyayoḥ prajñāpanīyānām
Locativeprajñāpanīye prajñāpanīyayoḥ prajñāpanīyeṣu

Compound prajñāpanīya -

Adverb -prajñāpanīyam -prajñāpanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria