Declension table of ?prajñāpanīya

Deva

MasculineSingularDualPlural
Nominativeprajñāpanīyaḥ prajñāpanīyau prajñāpanīyāḥ
Vocativeprajñāpanīya prajñāpanīyau prajñāpanīyāḥ
Accusativeprajñāpanīyam prajñāpanīyau prajñāpanīyān
Instrumentalprajñāpanīyena prajñāpanīyābhyām prajñāpanīyaiḥ prajñāpanīyebhiḥ
Dativeprajñāpanīyāya prajñāpanīyābhyām prajñāpanīyebhyaḥ
Ablativeprajñāpanīyāt prajñāpanīyābhyām prajñāpanīyebhyaḥ
Genitiveprajñāpanīyasya prajñāpanīyayoḥ prajñāpanīyānām
Locativeprajñāpanīye prajñāpanīyayoḥ prajñāpanīyeṣu

Compound prajñāpanīya -

Adverb -prajñāpanīyam -prajñāpanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria