Declension table of ?prajñāpanapradeśavyākhyā

Deva

FeminineSingularDualPlural
Nominativeprajñāpanapradeśavyākhyā prajñāpanapradeśavyākhye prajñāpanapradeśavyākhyāḥ
Vocativeprajñāpanapradeśavyākhye prajñāpanapradeśavyākhye prajñāpanapradeśavyākhyāḥ
Accusativeprajñāpanapradeśavyākhyām prajñāpanapradeśavyākhye prajñāpanapradeśavyākhyāḥ
Instrumentalprajñāpanapradeśavyākhyayā prajñāpanapradeśavyākhyābhyām prajñāpanapradeśavyākhyābhiḥ
Dativeprajñāpanapradeśavyākhyāyai prajñāpanapradeśavyākhyābhyām prajñāpanapradeśavyākhyābhyaḥ
Ablativeprajñāpanapradeśavyākhyāyāḥ prajñāpanapradeśavyākhyābhyām prajñāpanapradeśavyākhyābhyaḥ
Genitiveprajñāpanapradeśavyākhyāyāḥ prajñāpanapradeśavyākhyayoḥ prajñāpanapradeśavyākhyānām
Locativeprajñāpanapradeśavyākhyāyām prajñāpanapradeśavyākhyayoḥ prajñāpanapradeśavyākhyāsu

Adverb -prajñāpanapradeśavyākhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria