Declension table of prajñāpāramitā

Deva

FeminineSingularDualPlural
Nominativeprajñāpāramitā prajñāpāramite prajñāpāramitāḥ
Vocativeprajñāpāramite prajñāpāramite prajñāpāramitāḥ
Accusativeprajñāpāramitām prajñāpāramite prajñāpāramitāḥ
Instrumentalprajñāpāramitayā prajñāpāramitābhyām prajñāpāramitābhiḥ
Dativeprajñāpāramitāyai prajñāpāramitābhyām prajñāpāramitābhyaḥ
Ablativeprajñāpāramitāyāḥ prajñāpāramitābhyām prajñāpāramitābhyaḥ
Genitiveprajñāpāramitāyāḥ prajñāpāramitayoḥ prajñāpāramitānām
Locativeprajñāpāramitāyām prajñāpāramitayoḥ prajñāpāramitāsu

Adverb -prajñāpāramitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria