Declension table of ?prajñāntaka

Deva

MasculineSingularDualPlural
Nominativeprajñāntakaḥ prajñāntakau prajñāntakāḥ
Vocativeprajñāntaka prajñāntakau prajñāntakāḥ
Accusativeprajñāntakam prajñāntakau prajñāntakān
Instrumentalprajñāntakena prajñāntakābhyām prajñāntakaiḥ prajñāntakebhiḥ
Dativeprajñāntakāya prajñāntakābhyām prajñāntakebhyaḥ
Ablativeprajñāntakāt prajñāntakābhyām prajñāntakebhyaḥ
Genitiveprajñāntakasya prajñāntakayoḥ prajñāntakānām
Locativeprajñāntake prajñāntakayoḥ prajñāntakeṣu

Compound prajñāntaka -

Adverb -prajñāntakam -prajñāntakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria