Declension table of ?prajñānendra

Deva

MasculineSingularDualPlural
Nominativeprajñānendraḥ prajñānendrau prajñānendrāḥ
Vocativeprajñānendra prajñānendrau prajñānendrāḥ
Accusativeprajñānendram prajñānendrau prajñānendrān
Instrumentalprajñānendreṇa prajñānendrābhyām prajñānendraiḥ prajñānendrebhiḥ
Dativeprajñānendrāya prajñānendrābhyām prajñānendrebhyaḥ
Ablativeprajñānendrāt prajñānendrābhyām prajñānendrebhyaḥ
Genitiveprajñānendrasya prajñānendrayoḥ prajñānendrāṇām
Locativeprajñānendre prajñānendrayoḥ prajñānendreṣu

Compound prajñānendra -

Adverb -prajñānendram -prajñānendrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria