Declension table of ?prajñānatṛptā

Deva

FeminineSingularDualPlural
Nominativeprajñānatṛptā prajñānatṛpte prajñānatṛptāḥ
Vocativeprajñānatṛpte prajñānatṛpte prajñānatṛptāḥ
Accusativeprajñānatṛptām prajñānatṛpte prajñānatṛptāḥ
Instrumentalprajñānatṛptayā prajñānatṛptābhyām prajñānatṛptābhiḥ
Dativeprajñānatṛptāyai prajñānatṛptābhyām prajñānatṛptābhyaḥ
Ablativeprajñānatṛptāyāḥ prajñānatṛptābhyām prajñānatṛptābhyaḥ
Genitiveprajñānatṛptāyāḥ prajñānatṛptayoḥ prajñānatṛptānām
Locativeprajñānatṛptāyām prajñānatṛptayoḥ prajñānatṛptāsu

Adverb -prajñānatṛptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria