Declension table of ?prajñānatṛpta

Deva

MasculineSingularDualPlural
Nominativeprajñānatṛptaḥ prajñānatṛptau prajñānatṛptāḥ
Vocativeprajñānatṛpta prajñānatṛptau prajñānatṛptāḥ
Accusativeprajñānatṛptam prajñānatṛptau prajñānatṛptān
Instrumentalprajñānatṛptena prajñānatṛptābhyām prajñānatṛptaiḥ prajñānatṛptebhiḥ
Dativeprajñānatṛptāya prajñānatṛptābhyām prajñānatṛptebhyaḥ
Ablativeprajñānatṛptāt prajñānatṛptābhyām prajñānatṛptebhyaḥ
Genitiveprajñānatṛptasya prajñānatṛptayoḥ prajñānatṛptānām
Locativeprajñānatṛpte prajñānatṛptayoḥ prajñānatṛpteṣu

Compound prajñānatṛpta -

Adverb -prajñānatṛptam -prajñānatṛptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria