Declension table of ?prajñānāśrama

Deva

MasculineSingularDualPlural
Nominativeprajñānāśramaḥ prajñānāśramau prajñānāśramāḥ
Vocativeprajñānāśrama prajñānāśramau prajñānāśramāḥ
Accusativeprajñānāśramam prajñānāśramau prajñānāśramān
Instrumentalprajñānāśrameṇa prajñānāśramābhyām prajñānāśramaiḥ prajñānāśramebhiḥ
Dativeprajñānāśramāya prajñānāśramābhyām prajñānāśramebhyaḥ
Ablativeprajñānāśramāt prajñānāśramābhyām prajñānāśramebhyaḥ
Genitiveprajñānāśramasya prajñānāśramayoḥ prajñānāśramāṇām
Locativeprajñānāśrame prajñānāśramayoḥ prajñānāśrameṣu

Compound prajñānāśrama -

Adverb -prajñānāśramam -prajñānāśramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria