Declension table of ?prajñānānanda

Deva

MasculineSingularDualPlural
Nominativeprajñānānandaḥ prajñānānandau prajñānānandāḥ
Vocativeprajñānānanda prajñānānandau prajñānānandāḥ
Accusativeprajñānānandam prajñānānandau prajñānānandān
Instrumentalprajñānānandena prajñānānandābhyām prajñānānandaiḥ prajñānānandebhiḥ
Dativeprajñānānandāya prajñānānandābhyām prajñānānandebhyaḥ
Ablativeprajñānānandāt prajñānānandābhyām prajñānānandebhyaḥ
Genitiveprajñānānandasya prajñānānandayoḥ prajñānānandānām
Locativeprajñānānande prajñānānandayoḥ prajñānānandeṣu

Compound prajñānānanda -

Adverb -prajñānānandam -prajñānānandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria