Declension table of ?prajñāmayī

Deva

FeminineSingularDualPlural
Nominativeprajñāmayī prajñāmayyau prajñāmayyaḥ
Vocativeprajñāmayi prajñāmayyau prajñāmayyaḥ
Accusativeprajñāmayīm prajñāmayyau prajñāmayīḥ
Instrumentalprajñāmayyā prajñāmayībhyām prajñāmayībhiḥ
Dativeprajñāmayyai prajñāmayībhyām prajñāmayībhyaḥ
Ablativeprajñāmayyāḥ prajñāmayībhyām prajñāmayībhyaḥ
Genitiveprajñāmayyāḥ prajñāmayyoḥ prajñāmayīnām
Locativeprajñāmayyām prajñāmayyoḥ prajñāmayīṣu

Compound prajñāmayi - prajñāmayī -

Adverb -prajñāmayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria